A 585-7 Subodhinīgaṇaṭippaṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 585/7
Title: Subodhinīgaṇaṭippaṇī
Dimensions: 20.6 x 8.2 cm x 72 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/728
Remarks: or °ṭippaṇikā; A 1211/5
Reel No. A 585-7
Inventory No.: 72019
Reel No.: A 0585/07
Title Subodhinīgaṇaṭippaṇikā
Author
Subject Vyākaraṇa
Language Sanskrit
Reference BSP 6, p. 104, no. 367 (3/728)
Manuscript Details
Script Newari
Materialpaper
State incomplete
Size 20.0 x 8.2 cm
Folios 72
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso
King
Place of Deposit NAK
Accession No. 3/728
Manuscript Features
Fol. 2 is missing.
Exposure numbers 69, 70, 71 and 72 are the exposures of the same folio sides.
Excerpts
Beginning
❖ oṃ namaḥ sarvvajñāya ||
bhū sattāyāṃ || sato bhāvaḥ pravṛttininittakaṃ sattā tasyāś ca siddhirūpāyā api yathā kriyātvaṃ svabhāvādayam akarmakaḥ |
sattāvṛddhiviśuddhisiddhiśayane sthānāsane bhāsane
lajjājīvanarodane ca dahane nṛtye vilāse krudhi |
trāsasyandanivāsaśoṣamaraṇasyarddhāvihāreṣv api ||
sattālajjāsthitijāgaraṇaṃ
vṛddhikṣayabhayajīvitamaraṇaṃ |
śayanakrīḍārucidīptyarthā |
dhātava ete karmmavihīnāḥ || || (fol. 1v1–6)
End
ubhayabhāṣā || eṣā dhūñādīnāṃ anubandhasyavikalpapakṣe caritārthatvādinantāt parasmaipadanaiveti maitriyaḥ || || anyepy evam āhuḥ | parīhāras tu /// samāptatvāt savṛtkaraṇaṃ || ||
iti svārthenantāś curādayaḥ samāptaḥ || || (fol. 71v6–72r2)
Colophon
iti subodhini(!)gaṇaṭippaṇikā pūrṇṇā || śubhaṃ || (fol. 72r2)
Microfilm Details
Reel No.:A 0585/07
Date of Filming 27-05-1973
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks = A 1211/5
Catalogued by RT
Date 01-02-2010
Bibliography