A 585-7 Subodhinīgaṇaṭippaṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 585/7
Title: Subodhinīgaṇaṭippaṇī
Dimensions: 20.6 x 8.2 cm x 72 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/728
Remarks: or °ṭippaṇikā; A 1211/5


Reel No. A 585-7

Inventory No.: 72019

Reel No.: A 0585/07

Title Subodhinīgaṇaṭippaṇikā

Author

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p. 104, no. 367 (3/728)

Manuscript Details

Script Newari

Materialpaper

State incomplete

Size 20.0 x 8.2 cm

Folios 72

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

King

Place of Deposit NAK

Accession No. 3/728

Manuscript Features

Fol. 2 is missing.

Exposure numbers 69, 70, 71 and 72 are the exposures of the same folio sides.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

bhū sattāyāṃ || sato bhāvaḥ pravṛttininittakaṃ sattā tasyāś ca siddhirūpāyā api yathā kriyātvaṃ svabhāvādayam akarmakaḥ |

sattāvṛddhiviśuddhisiddhiśayane sthānāsane bhāsane

lajjājīvanarodane ca dahane nṛtye vilāse krudhi |

trāsasyandanivāsaśoṣamaraṇasyarddhāvihāreṣv api ||

sattālajjāsthitijāgaraṇaṃ

vṛddhikṣayabhayajīvitamaraṇaṃ |

śayanakrīḍārucidīptyarthā |

dhātava ete karmmavihīnāḥ || || (fol. 1v1–6)

End

ubhayabhāṣā || eṣā dhūñādīnāṃ anubandhasyavikalpapakṣe caritārthatvādinantāt parasmaipadanaiveti maitriyaḥ || || anyepy evam āhuḥ | parīhāras tu /// samāptatvāt savṛtkaraṇaṃ || ||

iti svārthenantāś curādayaḥ samāptaḥ || || (fol. 71v6–72r2)

Colophon

iti subodhini(!)gaṇaṭippaṇikā pūrṇṇā || śubhaṃ || (fol. 72r2)

Microfilm Details

Reel No.:A 0585/07

Date of Filming 27-05-1973

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks = A 1211/5

Catalogued by RT

Date 01-02-2010

Bibliography